bya dga'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bya dga'
# dhanam — rim gror bcas pa'i bya dga' stsal ba dang// dhanaiśca sammānanayopapāditaiḥ jā.mā.138kha/161
  1. las gla bhṛtiḥ, vetanam — karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi a.ko.205ka/2.10.38; bhriyate poṣyate'nayeti bhṛtyā, bhṛtiśca, bharma ca…ḍubhṛñ dhāraṇapoṣaṇayoḥ a.vi.2.10.38
  2. sammānaḥ—zhes smra brtan pa de dag gis/ /rje la bya dga' stug po dang/ /go chas lus ni rab g.yogs te/ /g.yul du g.yul ni rab tu bskrad// iti bruvāṇāḥ samare dhīrā yuyudhire param te ghanasvāmisammānasannāhacchannavigrahāḥ a.ka.21ka/52.19.

{{#arraymap:bya dga'

|; |@@@ | | }}