bya rgod phung po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bya rgod phung po
nā. gṛdhrakūṭaḥ, parvataḥ—grong khyer rgyal po'i khab ces par/ /sa 'dzin bya rgod phung po yi/ /ngos la sngon tshe bcom ldan 'das/ /de bzhin gshegs pa bzhugs par gyur// pure rājagṛhābhikhye bhagavān bhūbhṛtaḥ purā kaṭake gṛdhrakūṭasya vijahāra tathāgataḥ a.ka.336kha/44.2; rgyal po'i khab tu gsod snyoms byas te/…bya rgod kyi phung po'i ri ga la ba der song ste rājagṛhaṃ piṇḍāya caritvā…yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntaḥ a.śa.122ka/112; dra. bya rgod spungs/

{{#arraymap:bya rgod phung po

|; |@@@ | | }}