byang chub tu sems bskyed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byang chub tu sems bskyed pa
pā. bodhicittotpādaḥ — de na rtsa ba gsum dran par bya ste/ byang chub tu sems bskyed pa dang bsam pa rnam par dag pa dang bdag tu 'dzin pa dang bdag gir 'dzin pa yongs su spong ba'o// tatra trīṇi mūlāni smaret, bodhicittotpādaḥ āśayaviśuddhiḥ, ahaṅkāramamakāraparityāgaḥ kartavyaḥ vi.pra.31kha/4.5; bodhicittotpādanam — bla na med pa'i mchod pa dangbyang chub tu sems bskyed pa dang lam brten pa dang stong pa nyid la dmigs pa la sogs pa'i ngo bo nyid kyis gnas pa dang anuttarapūjā…bodhicittotpādanamārgāśrayaṇaśūnyatālambanādisvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14.