byas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byas
= byas pa/ byas te/ o nas kṛtya — lhag par byas nas adhikṛtya pra.vṛ.311ka/59; mdun du byas nas puraskṛtya pra.vṛ.311ka/59; kṛtvā—de btsas pa'i btsas ston byas te tasya jātau jātimahaṃ kṛtvā a.śa.126kha/116; 'byed mkhas de dag rgyal po yi/ /gnas su rab zhugs de yis ni/ /rje bo'i stobs de yang yang du/ /dogs pa'i gnas su byas nas bshad/ te praviśyāśramaṃ rājñastāṃ tasya prabhaviṣṇutām muhuḥ śaṅkāspadaṃ kṛtvā śaśaṃsurbhedakovidāḥ a.ka.176ka/20.7; kārayitvā — mchod rtenbyed du bcug ste/ byas nas kyang des de la stūpān kārayet kārayitvā ca tān a.sā.55ka/31; vyatisārya — bcom ldan 'das dang lhan cig mngon du yang dag par dga' bar 'gyur ba dang yang dag par mgu bar 'gyur ba'i gtam rnam pa sna tshogs byas nas phyogs gcig tu 'dug go// bhagavatā sārdhaṃ sammukhaṃ sammodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ vi.va.134kha/1.23; dra.rdzas bral mi ni btang byas nas/ /nor ldan rnams kyi bgrod pa gang// hṛtadravyaṃ janaṃ tyaktvā dhanavantaṃ vrajanti kāḥ kā.ā.338kha/3.117.

{{#arraymap:byas

|; |@@@ | | }}