byas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byas pa
* kri. ( byed pa ityasyā bhūta.) cakāra — rgyal ba'i bka' las dge slong mau gal bus/ /rdzu 'phrul chen pos rgyags dang bral bar byas// maudgalyabhikṣurjinaśāsanena maharddhibhirvītamadaṃ cakāra a.ka.197kha/22.52; akarot — de ltar dgongs nas bcom ldan 'das/ /rang nyid phyogs der byon nas ni/ /dge slong de ni 'ong ba dag/ /gtam gyis thogs pa nyid du byas// iti saṃcintya bhagavān svayaṃ taddiśamāgataḥ bhikṣorāgacchatastasya vilambaṃ kathayā'karot a.ka.329kha/41.64; akārṣīt — de thabs 'dis sems can bye ba khrag khrig brgya stong dpag tu med grangs med pa rnams kyi don byas so// sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīt sa.pu.76ka/128; akārayat — bsod nams dgyes des glang bu rnams/ /nyon mongs dag las grol bar byas// sa vṛṣāṇāṃ vṛṣarataḥ kleśamuktimakārayat a.ka.216ka/24.96; samakārayat — gtsug lag khang ni de yis byas// vihāraṃ samakārayat a.ka.190kha/21.73;
  • saṃ.
  1. = byed pa kṛtiḥ, karaṇam — byas zhes bya ba ni byed pa la'o// kṛtiḥ karaṇam ta.pa.201ka/869; des skyed las la nus 'gyur gyi/ /ji ltar byas pa nyams par 'gyur// tajje karmaṇi śaktāḥ syuḥ kṛtihāniḥ kathaṃ bhavet pra.vā.118ka/1.281
  2. praṇayanam — don ji lta ba bzhin du mthong ba la sogs pa'i yon tan dang ldan pa ni skyes bu nyes pa zad pa ste/des byas pa ni mi slu ba zhes bya'o// yathārthadarśanādiguṇayuktapuruṣa āptaḥ tatpraṇayanamavisaṃvādaḥ pra.vṛ.323ka/73;
  3. = byas pa nyid kṛtakatā — gal te byas pa log pa'i shes pa'i rgyu yin na de'i tshe ma byas pa yang dag pa'i shes pa'i rgyu nyid yin no// yadi kṛtakatā mithyājñānanibandhanam, tadā samyagjñānasyākṛtakatā hetuḥ ta.pa.170kha/799;
  • bhū.kā.kṛ.
  1. i. kṛtaḥ — yang na nges sbyor skyes bu zhes/ /phyogs ni gzhan gyis byas pa yin// puruṣo vā niyogaḥ syāditi pakṣāḥ paraiḥ kṛtāḥ pra.a.11kha/13; anuṣṭhitaḥ — de nas des ji skad bsgo ba bzhin du thams cad byas pa dang tatastayā yathāsandiṣṭaṃ sarvamanuṣṭhitam vi.va.316kha/1.129; kalitaḥ — lang tsho dga' ma'i rtse sa nye ba'i nags/ /ci slad khyod kyi mi bzad chags bral byas// ratervilāsopavanaṃ vayaśca kenāsamaste kalito virāgaḥ a.ka.195kha/22.32; ghaṭitaḥ — rus pa las byas pa'i dra ba'i 'khrul 'khor las asthighaṭitapañjarād yantrāt bo.pa.98kha/65; vihitaḥ—phyag dang mgron cha byas pa yis/ /rgyal ba thub pa des smras pa// so'bravīdvihitātithyaṃ nṛpatiṃ praṇataṃ muniḥ a.ka.211kha/24.42; āhitaḥ — shing la mes byas pa'i khyad par bsregs pa la sogs pa'i mtshan nyid kāṣṭhasya hi vahnyāhito viśeṣo dāhādilakṣaṇaḥ pra.a.99ka/106; kalpitaḥ — ba shiSh+Tha zhes bya bar sngon/ /dgra bcom nyid thob sems rab dang/ /rab zhi'i dga' tshal grong pa yis/ /byas pa'i gtsug lag khang na gnas// vasiṣṭhākhyaḥ purā'rhattvaṃ prāptaścittaprasādavān uvāsa praśamārāme vihāre paurakalpite a.ka.6kha/50.61; nirvṛttaḥ — gang gtsub shing gtsubs pa'i skyes bus byas pa de la skyes bus ma byas pa mi srid pa'i phyir yastvaraṇinirmathanādi puruṣairnirvṛttam, tatrāpauruṣeyatvāsambhavāt ta.pa.170kha/798; pratipannaḥ — bag sar gzhon nu ma de dang sbrul gyis ni ji skad bstan pa bzhin du byas so// vadhūkumārī āśīviṣaśca yathānuśiṣṭaḥ pratipannaḥ vi.va.201kha/1.75; āpāditaḥ — des byas pa na gsal ba ma byas par mi 'gyur te na hi tenāpāditā satī vyaktirnāpāditā bhavet ta.pa.205ka/878; kāritaḥ — brten nas dngos rab skye bar mngon 'jug pa'i/ /skye bo ji ltar gzhan gyis byas la brten// pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam sū.a.145kha/24 ii. = mdzad pa viracitaḥ — zhes pa dge ba'i dbang pos byas pa'i byang chub sems dpa'i rtogs pa brjod pa dpag bsam gyi 'khri shing las/nga las nu'i rtogs pa brjod pa'i yal 'dab ste bzhi pa'o// iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ māndhātravadānaṃ nāma caturthaḥ pallavaḥ a.ka.46kha/4.120; praṇītaḥ — gzhan skyes bus byas pa'i tshig la sogs pa ni ma yin no// nānyatpuruṣapraṇītavacanādikam ta.pa.130kha/712 iii. iṣṭaḥ — kun dga' bo nor bu can 'dir byang chub sems dpas nor bu mang po'i mchod sbyin byas pas asyāmānanda maṇivatyāṃ bodhisattvena bahubhirmaṇibhiryajño ya(?i)ṣṭaḥ vi.va.156ka/1.44
  2. kāritavān — las des na lan drug sum bcu rtsa gsum pa'i lha rnams kyi rgyal srid kyi dbang phyug la dbang byas so// tena karmaṇā ṣaṭkṛtvo deveṣu trayastriṃśeṣu rājaiśvaryādhipatyaṃ kāritavān vi.va.167kha/1.56;

{{#arraymap:byas pa

|; |@@@ | | }}