bye brag can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bye brag can
* vi. viśiṣṭaḥ — bye brag dag las bye brag can/ /de la spyi ru shes bya na// viśeṣāddhi viśiṣṭaṃ tat sāmānyamavagamyate ta.sa.47ka/467; viśeṣitaḥ — phyi yul bye brag can don nam/ /de yi bye brag can gyi yul/ /gzhal bya yin na bahirdeśaviśiṣṭe'rthe deśe vā tadviśeṣite prameye ta.sa.58kha/562; vaiśeṣikī — mngon par shes pa tshe rabs gzhan na goms pa rnams ni 'dod chags dang bral bas 'thob bo/ /bye brag can rnams ni sbyor bas so// janmāntarābhyastā abhijñā vairāgyato labhyante, vaiśeṣikyaḥ prayogataḥ abhi.bhā.61kha/1111;
  • saṃ.
  1. upādhiḥ — mngon sum dang ni rjes dpag la/ /bye brag can du sgrub pa'i phyir/ /pha rol pos smras de mi 'grub// pratyakṣamanumānaṃ ca yadupādhiprasiddhaye parairuktaṃ na tatsiddham ta.sa.45ka/448
  2. = bye brag can nyid vaiśiṣṭyam — bye brag dag dang ma 'brel pa'i/ /bye brag can ni mi srid pas// na viśeṣaṇasambandhādṛte vaiśiṣṭyasambhavaḥ ta.sa.47ka/465.

{{#arraymap:bye brag can

|; |@@@ | | }}