byed pa po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byed pa po
* vi. kartā — de nas ston pa rdo rje 'dzin/ /skyed po byed po mi 'gyur che// atha vajradharaḥ śāstā sraṣṭā kartā mahākṣaraḥ gu.sa.127kha/80; bdag ni sems can 'di dag gi dbang phyug byed pa po sprul pa po 'byin pa po 'byin byed ahameṣāṃ sattvānāmīśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ abhi.sphu.94ka/770; byed pa po dang las dang bya ba rnams mi dmigs pa'i phyir ro// kartṛkarmakriyāṇāmanupalambhāt sū.vyā.195kha/96; kartrī — 'on te rang bzhin sems pa can ma yin naji ltar dge ba la sogs pa'i las rnams kyi byed pa por 'gyur zhe na nanu prakṛtiracetanā satī kathaṃ śubhādikarmaṇāṃ kartrī bhavati ta.pa.213kha/144; kartṛkaḥ — lung byas pa yin pa na/ rig byed dang 'brel pa drang srong shed pa la sogs pa'i skyes bu byed pa po yin pa'am kṛtako bhavannāgamo vedasambaddhamanuprabhṛtipuruṣakartṛko vā bhavet ta.pa.132kha/715; kārakaḥ — yon tan gsum ldan dbyer med kyang/ /thams can kun gyi byed po min// traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam ta.sa.3ka/38; 'on te byed pa po tha dad pa'i phyir bya ba tha dad pa yin no zhe na atha kārakabhedād vyāpārabhedo bhaviṣyatīti cet pra.a.14kha/16;
  • saṃ.
  1. dhātā, sraṣṭā — gang la yon tan mtshungs pa 'grogs pa dag ni mthong bas na/ /skye bo shin tu yun ring byed po bsngags pa byed par 'gyur// yasmin samānaguṇasaṅgamadarśanena dhātuḥ kariṣyati janaḥ sucirāt praśaṃsām a.ka.300kha/108.80; rjes su brtse ba gang gi dbang gis 'di byed pa po dang 'byin pa por rtog pa ci la dmigs nas kimālambya tasyā anukampāyā vaśādayaṃ dhātā sraṣṭā kalpyeta ta.pa.190kha/97; vidhātā — mkha' lding zas su bdag spros dang por grub/ /'di la byed pa pos ni ci zhig bya// tārkṣyasya bhakṣyā vayamādisarge siddhāḥ kimatra kriyate vidhātuḥ a.ka.307ka/108.140; vedhāḥ — kye ma rgyal po'i rgyal po yis/ /g.yul du spro ba dang ldan pa/ /mtshon med bdag lus 'jig pa 'di/ /byed po dag gis rnam par sprul// aho nirāyudhasyāyaṃ vedhasā mama nirmitaḥ rājarājaraṇotsāhayogyasya vapuṣaḥ kṣayaḥ a.ka.131ka/66.68; vidhiḥ — mig gsum rab tu khros tshe me yi pang du phye ma leb nyid gyur ldan pa/ /srog ni rab tu rdzogs pa byed pos gsar du sprul pa 'di nyid yin bsam ste// agnyutsaṅgapataṅgatāṃ gatavatastryakṣaprakopakṣaṇe jīvotpādanametadeva vidhinā manye navaṃ nirmitam a.ka.144kha/68.37
  2. praṇetā — de'i don du lung byed pa po rnams kyis byed pa tadarthamāgamapraṇetṛbhirāgamaḥ praṇīyate ta.pa.137ka/7
  3. = byed pa po nyid kartṛtvam — skyes bu la yang gzugs brnyan 'char ba'i tshul gyis longs spyod la byed pa po yin no// puruṣasyāpi pratibimbodayanyāyena bhogaṃ prati kartṛtvamasti ta.pa.155ka/33
  4. daivam — bzod dka'i 'tshe ba mi bzod de/ /slong ba 'bras bu med pa'ang min/ /kye ma chos la the tshom 'di/ /byed pos byas shes de yis bsams// so'cintayattadā daivājjāto'yaṃ dharmasaṃśayaḥ na sahe duḥsahāṃ hiṃsāṃ na naiṣphalyamarthinaḥ a.ka.25ka/3.65
  5. kāraṇam — lhan skyes yongs su 'dris shing rtag tu nang na gnas gyur pa/ /dkar ba'i yon tan rnams kyi byed po rigs ni min pa nyid// sahajaparicitānāṃ nityamantargatānāṃ bhavati sitaguṇānāṃ kāraṇaṃ naiva jātiḥ a.ka.280kha/36.1;
  • pā.
  1. kārakaḥ, hetubhedaḥ — rgyu dang phra mo cha dang ni/ /tshig rnams dag gyi rgyan gyi mchog/ /rgyu ni byed po shes byed de/ /de dag rnam pa du ma dper// hetuśca sūkṣmaleśau ca vācāmuttamabhūṣaṇam kārakajñāpakau hetū tau ca naikavidhau yathā kā.ā.330ka/2.232
  2. kārakam — khams kyi don yan gar ba ni byed pa po yang tha dad pas tha dad pa ma yin no zhe na dhātvarthastu śuddho na kārakabhedād bhedī pra.a.14kha/17
  3. karaṇam — sgrub par byed pa dam pa nyid kyang byed pa po yin no// sādhakatamaṃ ca karaṇam pra.a.20ka/23
  4. kartā — byed pa po dang/ byed pa dag la gsum pa'o// kartṛkaraṇayostṛtīyā pra.a.14kha/16;

{{#arraymap:byed pa po

|; |@@@ | | }}