byin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byin pa
* saṃ.
  1. dehāvayavaviśeṣaḥ i. jaṅghā — lus ni rkang pa byin pa min/ /brla dang rked pa'ang lus ma yin// kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca bo.a.33kha/9.79; prajaṅghā — lam gyi rdul gyis rkang pa dang byin pa rtsub rtsub ltar 'dug pa mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ jā.mā.54ka/63 ii. = brla ūruḥ — mdzes ma byin pa chu shing 'dra/ /chu shing nang nas byung bar thos// rambhoruḥ śrūyate kāntā rambhāgarbhasamudbhavā a.ka.181kha/20. 72; skabs der phug ron rab bskrag cing/ /'dab gshog zad pa bzhin du ni/ /'gro ba med pas sa bdag gi/ /byin pa'i rtsa ba rab tu bsten// atrāntare paribhraṣṭaḥ pluṣṭapakṣa ivāgatiḥ pārāvataḥ kṣitipaterūrumūlamaśiśriyat a.ka.37kha/55.10 iii. = pus mo jānu — mtho zhing ngang pa'i rgyal po bzhin/ /sor mo'i yal 'dab dra bar ldan/ /dpal ldan e ne'i byin pa zung/ /pus mo'i bar du phyag gis brgyan// rājahaṃsa iva prāṃśuḥ sajālāṅgulipallavaḥ eṣa(?eṇī li.pā., bho.pā.)jānuyugaḥ śrīmānājānubhujabhūṣitaḥ a.ka.210kha/24.30
  2. dānam — khyod ni nu ma byin pa yis/ /yid la rnam 'gyur ma byung ngam/ /zhes dris api te stanadānena mano vikṛtimāyayau iti pṛṣṭā a.ka.15ka/51.14; arpaṇam — nu ma byin la rnam 'gyur cha/ /gal te bdag la 'ga' ma gyur/ /bden pa de yis re zhig 'phral/ /bud med nyid ni ldog gyur cig// yadi me nābhavatkaścidvikārāṃśaḥ stanārpaṇe tena satyena sahasā strītvaṃ tāvannivartatām a.ka.15kha/51.15; anupradānam — phan par 'dod pa nyid kyis 'chi ba'i phyir sman ma yin pa byin pa la ni smad pa med do// abhāvo maraṇāya hitakāmatayā'bhaiṣajyānupradāne hvāsasya vi.sū.17kha/19;
  • bhū. kā.kṛ.
  1. dattaḥ — dbyig dang gser dang rin po che mang du byin no// prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni a. śa.5kha/4; anupradattaḥ — des gzhon nu gzugs can snying po bos te de la dpung gi tshogs yan lag bzhi pa byin no// tena bimbisāraṃ kumāraṃ śabdāpayitvā tasya caturaṅgo balakāyo'nupradattaḥ vi.va.5kha/2.77; arpitaḥ — bcom ldan khyed kyis ma dul la/ /mnyes gshin 'ba' zhig pa nyid las/ /rab tu byung ba 'di byin te/ /khyi la me tog 'phreng ba bzhin// bhagavan durvinītasya vātsalyādeva kevalam śunaḥ kusumamāleva pravrajyeyaṃ tvayā'rpitā a.ka.105ka/10.59; samarpitaḥ — 'jig rten 'dir ni slong rnams la/ /gang gang byin pa de de brtan/ tattadeva sthiraṃ loke yadyadarthisamarpitam a.ka.51kha/5.56; upanītaḥ — mdza' bos cung zad byin pa gang/ /de dag kun la yid dga' 'o// priyopanītaṃ yatkiṃcit tatsarvaṃ manasaḥ priyam a.ka.62ka/6.104; upanāmitaḥ — legs skyes mas kha zas 'di lta bu 'di byin pa 'di bdag gis deng zos te yādṛśamidaṃ sujātayā bhojanamupanāmitam…ahamadyainaṃ bhojanaṃ bhuktvā la.vi.132kha/196; pratipāditaḥ — bdag la sbyin pa'i bdag po che ge mo zhig gis dngos po che ge mo zhig byin te amukenāmukena vā me dānapatinā'mukaṃ vastu pratipāditam śi.sa.148ka/143; dāpitaḥ — las kyis bcings pa'i 'bras thob pa/ /su yis byin cing gang du lha/ karmabaddhaphalalābhe kva devaḥ kena dāpitaḥ a.ka.76ka/62.23; vitīrṇaḥ — dman byin rin chen nor ni rtswa yi rtse/ /dad pas byin pa'i rtswa yang rin thang med// helārpitaṃ ratnadhanaṃ tṛṇāgraṃ śraddhāvitīrṇaṃ tṛṇamapyanarghyam a.ka.239ka/90.30; utsṛṣṭaḥ sbyin par 'dod pas yan lag gis sam de dang 'brel bas byin pa mnos pa ni byin len no// ditsayā'ṅgena tatsambandhena cotsṛṣṭasya pratīṣṭiḥ pratigrahaḥ vi.sū.37kha/47; nisṛṣṭaḥ — gzhon nu ma'i gan du 'gro ba ni gang la byin pa las so// kumārīṃ gacchato yasya nisṛṣṭā abhi.bhā.204kha/688
  2. dattavān — ri dwags dang bya thams cad la'ang mi 'jigs pa byin no// abhayaṃ ca sarvamṛgapakṣiṇāṃ dattavān jā.mā.157ka/181;

{{#arraymap:byin pa

|; |@@@ | | }}