byis pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byis pa
* saṃ.
  1. bālaḥ — mngal na gnas pa dang byis pa dang gzhon nu dang lang tsho dang dar la bab pa dang rgan po'i gnas skabs dag na garbhabālakumārayuvamadhyamavṛddhāvasthāsu sū.vyā.233kha/145; a.ka.38ka/4.13; śiśuḥ — byis pa nor spel mi nus pas/ /dar la bab na 'di ci bde// śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī bo.a.26ka/8.72; śiśukaḥ — shi shu ka ni byis pa dang/ /byis pa gsod dang byis pa'i tshig// śrī.ko.169kha; bālakaḥ — dper na/ byis pa brda la blo ma byang ba rnams kyi rtog pa lta bu'o// yathā—bālakasyāvyutpannasaṅketasya kalpanā nyā.ṭī.41ka/48; byis pa rnams dang lhan cig der/ /lam du rtsed mo'i grong khyer byas// sa tatra bālakaiḥ sārdhaṃ krīḍānagarakṛtpathi a.ka.127ka/66.18; kumāraḥ — yang bcom ldan 'das kyis bstan pa gang yin pa de ni byis pa'i bar du yin te yā punarbhagavatāmākumāraṃ deśanā ta.pa.322ka/1111; dārakaḥ — byis pa 'tsho zhing me las grol/ /rab tu mdzes pa mthong gyur nas// jīvantaṃ jvalanānmuktaṃ ruciraṃ vīkṣya dārakam a.ka.89ka/9.32; putraḥ — gyos sgyug gnyis po bde bar mdzod/ /byis pa gnyis kyang yongs su skyongs// priyaṃ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam jā.mā.50kha/60; daharaḥ — kun dga' bo gang gi tshe byis pa'am gzhon nu'am gzhon nu ma'i rnam par shes pa chad cing vijñānaṃ cedānanda, daharasya kumārasya kumārikāyā vā ucchidyeta abhi.sphu.288kha/1134; baṭuḥ — byis pa 'ga' zhig gis grong gzhan na ston mo yod do zhes thos te kaścidevaṃ baṭuḥ śṛṇoti grāmāntare bhojanamastīti ta.pa.147ka/21
  2. = byis pa nyid bālyam — phongs pa'i gnas su gyur pa'i phyir/ /byis pa tha ma yin par 'dod// āpadāṃ mūlabhūtatvādbālyaṃ cādhamamiṣyate jā.mā.34kha/40; śaiśavam—des kyang mdzes pa'i rnam pa can/ /brtan pa byis pa lang tsho yi/ /mtshams kyi dbus gnas nyid gyur pa/ /de mthong ya mtshan dag tu gyur// sā'pi taṃ rucirākāraṃ dṛṣṭvā vismayamāyayau dhīraṃ śaiśavatāruṇyasandhimadhyasthatāṃ gatam a.ka.148ka/14.106; śiśutvam — śiśutvaṃ śaiśavaṃ bālyam a.ko.172kha/2.
  3. 40; śiśorbhāvaḥ śiśutvam a.vi.2.6.40
  4. = so so'i skye bo bālaḥ, pṛthagjanaḥ — 'on kyang byis pa so so'i skye bo rang gi yon tan dbul bas rjes su dpog par gyur pas mos pa bcom zhing atha ca punarbālāḥ pṛthagjanāḥ svaguṇadāridryeṇānumānabhūtena hatādhimokṣāḥ abhi. sphu.274kha/1099; pṛthagjanaḥ — byis pa rnams kho na yin gyi 'phags pa rnams ni ma yin te/ chos mngon sum du gyur pa'i phyir ro// pṛthagjanāneva, nāryān; pratyakṣadharmatvāt abhi.bhā.216kha/727; bāliśaḥ — su dag cig 'byed ce na/ byis pa rnams kān bhinatti? bāliśān abhi.bhā.216kha/727;

{{#arraymap:byis pa

|; |@@@ | | }}