byung bar gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byung bar gyur
* kri.
  1. abhūt — rgyal po mang pos bkur ba byung bar gyur to/ /'khor los sgyur ba'i rgyal po dung 'byung bar 'gyur ro// abhūnmahāsammato bhaviṣyati śaṅkhaścakravartī ta.pa.81kha/615; nor can zhes pa nor dang ldan/ /bA rA Na sIr sngon byung gyur// dhaniko nāma dhanavān vārāṇasyāmabhūtpurā a.ka.350kha/46.41; āsīt—byed pa po byung bar gyur to zhes de ltar brtag par bya ba yin na āsītkartetyevaṃ tu kalpanīyam ta.pa.132kha/715; babhūva — der ni sa skyong byung gyur pa/ /dpal gyi sde zhes rnam par grags// tasyāṃ babhūva bhūpālaḥ śrīsena iti viśrutaḥ a.ka.8ka/2.3
  2. jāyate — de rtse zhing dga' la dga' mgur spyod pa las bu dag byung yang shi bar gyur te tasya krīḍato ramamāṇasya paricārayataḥ putrā jāyante mriyante ca a.śa.98ka/88; nirgacchati — ma gshegs zhes pa kha nas ni/ /byung bar gyur la bdag ci byed// nirgacchati mukhādvāṇī mā gā iti karomi kim kā.ā.327ka/2.146; prādurbhavati — de'i mu tig phreng ba de phog na phyir zhing byung bar gyur to// tasyāḥ sā muktāmālā avatāritā punaḥ prādurbhavati a.śa.206ka/190;

{{#arraymap:byung bar gyur

|; |@@@ | | }}