bzang ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzang ldan
nā.
  1. bhadrakaḥ i. bhikṣuḥ — ko sa la'i rgyal po gsal rgyal gyis bzang ldan dbang po zhi ba/ yid zhi bamthong ngo// dadarśa rājā prasenajitkauśalo bhadrikaṃ śāntendriyaṃ śāntamānasam a.śa.245ka/225 ii. nṛpaḥ — de nas chags bral rgyal po bzang ldan gyi/ /yid ni nags tshal mngon par 'dod par gyur// athābhavaccetasi bhadrakasya rājño viraktasya vanābhilāṣaḥ a.ka.199ka/22.64
  2. bhadrikaḥ i. mahāśrāvakaḥ — nyan thos chen po brgyadgnas brtan shA ri'i bu dangbzang ldan dang ka pi na'o// aṣṭau mahāśrāvakāḥ…sthaviraśāriputraḥ…bhadrikaḥ kaphiṇaśceti ma.mū.135ka/44 ii. nṛpaḥ — de sras thu bo zas gtsang ste/ /gzhan ni zas dkar … /de nas zas dkar sras gnyis ni/ /skar rgyal zhes dang bzang ldan no// jyeṣṭhaḥ śuddhodanastasya sutaḥ śuklodanaḥ paraḥ …śuklodanasya tanayau dvau tiṣyākhyo'tha bhadrikaḥ a.ka.234ka/26.24.

{{#arraymap:bzang ldan

|; |@@@ | | }}