bzed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzed
* kri. ( 'dzed ityasyā bhavi., bhūta.)
  1. upanāmayet — bca' ba dang bza' ba ma 'ongs par lhung bzed mi bzed par ro// nānāgate khādanīye bhojanīye pātramupanāmayet vi.sū.49ka/62
  2. prasārayati — gal te nam mkha' la bcom ldan 'das kyis lhung bzed bzed na yadi bhagavān ākāśe pātraṃ prasārayati vi.va.141ka/1.30;
  • bhū.kā.kṛ.
  1. prasāritaḥ — lhung bzed bzed nas sgor bsdad pa dang dvāre sthitena pātraṃ prasāritam vi.va.164kha/1.53
  2. prasāritavān — de nas rang sangs rgyas des skyes bu bkren pa de'i bsam pa sems kyis shes nas lhung bzed bzed de tataḥ pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān vi.va.167kha/1.56;

{{#arraymap:bzed

|; |@@@ | | }}