bzhi cha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzhi cha
caturthāṃśaḥ — cha gcig gi bzhi cha'i bar du gza' dang 'grogs par shes par bya'o// ekakalāyāścaturthāṃśaṃ yāvad grahasamāgamo jñeyaḥ vi.pra.202ka/323; caturtho bhāgaḥ — bzhi cha zhes bya ba ni rgyang grags kyi bzhi cha ste pādaḥ krośasya caturtho bhāgaḥ abhi.bhā.152kha/529; pādaḥ — bzhi cha zhes bya ba ni rgyang grags kyi bzhi cha ste pādaḥ krośasya caturtho bhāgaḥ abhi.bhā.152kha/529; turyāṃśaḥ — pA da 'od zer zhabs bzhi cha// pādā raśmyaṅghrituryāṃśāḥ a.ko.224kha/3.3.89; turyāṃśaḥ caturthabhāgaḥ a.vi.3.3.89; caturtham — lnga nyid ni kAr+ShA pa Na bzhi cha'i dpe yin no// nidarśanaṃ pañcatvaṃ caturthasya kārṣāpaṇāt vi.sū.15kha/17.

{{#arraymap:bzhi cha

|; |@@@ | | }}