bzhin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzhin
* saṃ. = gdong vaktram — byang chub sems dpa' skal ba ni/ /gsal byed nyi ma 'char kha bzhin/ /mthong nas bzhin gyi dpal rgyas pa/ /pad mo nyid dang mtshungs pa thob// sa bodhisattvaṃ bālārkamiva kalpaprakāśanam (kam li.pā.) dṛṣṭvā vikāsivaktraśrīrlebhe kamalatulyatām a.ka.211kha/24.41; mukham — thos pa'i skyogs kyis btung bya'i bdud rtsi snyan pa dag gi rgyun/ /dri bzang khang pa bzhin gyi pad+mo'i gnas su sgrogs byed pa// mādhuryadhuryamamṛtaṃ śrutipātrapeyamāmodasadmamukhapadmapade dhvanantīm a.ka.293ka/108.15; ānanam — pad+ma rdul mang zla ba 'dzad/ /de dag las ni khyod kyi bzhin/ /mtshungs pa la yang khyad par bcas/ /zhes pa smad pa'i dpe ru 'dod// padmaṃ bahurajaścandraḥ kṣayī tābhyāṃ tavānanam samānamapi sotsekamiti nindopamā matā kā.ā.323ka/2.30; vadanam — skyes bu yang ni mdzes pa'i bzhin/ /rnam par nyams nas sa la lhung// vinaṣṭavadanacchāyaḥ puruṣaścāpatatkṣitau a.ka.167kha/19. 47;
  1. = bzhin du iva — keng rus bzhin/ /rid pa'i rnam pa kṛśākāraḥ kaṅkāla iva a.ka.284ka/105.25; tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de// na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27; snal ma rnams la ba thag bzhin/ /chu la chu shel ji bzhin dang/ /lcug ma rnams kyi p+lag sha bzhin/ /de ni skye ldan kun gyi rgyu// ūrṇanābha ivāṃśūnāṃ candrakānta ivāmbhasām prarohāṇāmiva plakṣaḥ sa hetūḥ sarvajanminām ta.pa.190ka/96; vat — lan tshwa bzhin du zhu bar gyur nas chur 'gyur te lavaṇavad dravībhūtā toyaṃ bhavati vi.pra.32kha/4.7; mig la sogs pa'i rnam par shes pa bzhin du so sor nges pa'i don 'dzin pa dang cakṣurādivijñānavat pratiniyatārthagrāhitā ta.pa.95ka/642; las ni rmi lam longs spyod bzhin kṛtyakriyā svapnopabhogavat ra.vi.115ka/78; snga ma bzhin pūrvavat vā.ṭī. 95kha/55; cho ga bzhin du vidhivat la.a.171kha/129; yathā — mi shes byis pa chags pa ni/ /glang po chen po rdzab song bzhin// bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ la.a.100kha/47; gang gi byed pa po gang yin pa de ni des brjod de/ dper na 'tshed pa yod pa bca' ba po bzhin no// yaśca yasya kartā sa tenākhyāyate, yathā pācakaḥ, lāvaka iti ta.pa.130kha/712; yathaiva — 'dab gshog kun tu rgyas pa'i bya bzhin du/ /sems can smin par byed par nus pa nyid// śakto bhavatyeva ca sattvapāke sañjātapakṣaḥ śakuniryathaiva sū. a.148ka/29
  2. eva — khye'u 'di ma btsas bzhin du legs par gsungs pa tshol bas na yasmādayaṃ dārako'jāta eva subhāṣitaṃ gaveṣate a.śa.108ka/98; bu dang po de ni mngal nyid na 'dug bzhin no// sa prathamagarbho māturudarastha eva a.śa.254kha/234;

{{#arraymap:bzhin

|; |@@@ | | }}