bzhin 'dzum pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzhin 'dzum pa
* vi. smitamukhaḥ — de dag thams cad kyang gzugs bzang babzhin 'dzum pa tāśca sarvā abhirūpāḥ…smitamukhāśca rā.pa.246kha/145; ces pa bzhin 'dzum dge slong gis/ /brjod tshe iti smitamukhenokto bhikṣuṇā a.ka.152ka/69.13; prahasitavadanaḥ — de nas gzhon nu de rgyan gyis brgyan pa'i tshe bzhin 'dzum zhing khro gnyer med pas tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ la.vi.63ka/83; bhadramukhaḥ — de'i tshe de dag nyid gzhan de bzhin gshegs pa'i gsung la goms par byas pa'i dri ma med pa'i blos smra ba na bzhin 'dzum pas rjes su khas mi len tam tadetadeva parastathāgatavaco'bhyāsopajātāvadātamatirbruvāṇo nānumanyate bhadramukhena vā.ṭī.87kha/44;

{{#arraymap:bzhin 'dzum pa

|; |@@@ | | }}