bzhud

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzhud
* kri. (avi., aka.)
  1. yāti — de dag 'dren pa rnams ni gang nas bzhud pa'i lam mchog ston// deśayanti śreṣṭha mārga tasya yena yānti nāyakāḥ rā.pa.232kha/125; vrajati — brtson 'grus dang/ /shugs dang stobs dang ldan pa… / myur du dge sbyong de ni gzhom du bzhud// vīryeṇa vegena balena yuktā vrajāma śīghraṃ śramaṇaṃ nihantum la.vi.153kha/229
  2. gamiṣyati — drang srong chen po gar bzhud maharṣe kva gamiṣyasi a.śa.104kha/94; bzhengs la/ spyod yul gyi grong du bzhud uttiṣṭha gocaragrāmaṃ gamiṣyāvaḥ a.śa.260ka/238; gamiṣyate — ngang pa'i stabs can stabs mdzes shin tu zhabs legs gang du bzhud kva gamiṣyase…haṃsakrama sukramā sucaraṇā la.vi.104kha/151; yāsyati—gal te mi 'gror mi rung na yang deng tsam gzhes la/ sang gar dgyes par bzhud cig yadyavaśyaṃ gantavyam, kiṃ nu adyeha tāvat pratīkṣasva, śvo yathābhipretaṃ yāsyasi a.śa.104kha/94
  3. gacchatu — gal te gshegs na myur du bzhud// gantā ced gaccha tūrṇam kā.ā.327ka/2.144
  4. agāḥ — dogs pa'i dbang gis bdag gis yal bar bor/ /de bas bzod par mdzod la ma bzhud bzhugs// upekṣitā kāryavaśānmayā ca tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ jā.mā.131ka/151;

{{#arraymap:bzhud

|; |@@@ | | }}