bzlas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzlas pa
* saṃ.
  1. japaḥ — yid bzlas pa/ /don med 'gyur manojapo vā vyarthaḥ syāt pra.vṛ.354kha/34; dur khrod kyi ras la nye bar 'dug nas sngags bzlas shing dral te śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet he.ta.4ka/8; jāpaḥ — 'dir sngags kyi bzlas pa zhes pa ni srog sdom pa ste iha mantrajāpo nāma prāṇasaṃyamaḥ vi.pra.64kha/4.113; thugs kyi bzlas pa cittajāpaḥ vi.pra.64ka/4.112; bzlas pa 'bum gyis lakṣajāpena vi.pra.81kha/4.168; mantraḥ — bzlas pa smra bar grags pas na/ /ngag kun bzlas pa zhes bshad la// japaṃ jalpanamākhyātaṃ sarvavāṅmantramucyate gu.sa.151kha/126
  2. āvṛttiḥ — yang bzlas pas punaḥ punarāvṛttyā ta.pa.205ka/878; kha dog rdzogs pa phun sum tshogs par gyur gyi bar du bzlas par bya'o// āniṣpannaraṅgasampatterāvṛttiḥ vi.sū.8ka/8; āvartanam — de'i gsal ba bzlas pa tsam gyis yi ge phyi ma phyi ma brjod pa yin no// tadvyaktyā– vartanamātraphalānyuttarottaravarṇoccāraṇāni ta.pa.205ka/878; parivartaḥ — ji ltar na de lan gsum du bzlas pa dang rnam pa bcu gnyis yin zhe na kathaṃ tat triparivartaṃ dvādaśākāraṃ ca abhi.bhā.30kha/984; abhi.sphu.210kha/984; parivartanam — lan gsum du bzlas pa'i phyir ro zhes bya ba ni/ sdug bsngal zhes bya ba nas lam zhes bya ba'i bar ni bzlas pa gcig yin no// triḥparivartanāditi duḥkhaṃ yāvanmārga ityekaṃ parivartanam abhi.sphu.212ka/986
  3. uktiḥ — lan gsum bzlas pas so// triruktyā vi.sū.66ka/82
  4. = bzlas pa nyid anuvāditā— dma' bar 'dug smras bzlas pa yis/ … /bsnyen gnas yan lag tshang bar ni/ /nang par gzhan las nod par bya// kālyaṃ grāhyo'nyato nīcaiḥ sthitenoktānuvāditā upavāsaḥ samagrāṅgaḥ abhi.ko.11kha/4.28;

{{#arraymap:bzlas pa

|; |@@@ | | }}