bzlog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzlog pa
* kri. ( zlog ityasyā bhavi.)
  1. nivartayet — rnal 'byor goms pas rnal 'byor pa/ /ci zhig bzlog cing ci zhig sgrub// kiṃ vā nivartayed yogī yogābhyāsena sādhayet ta.sa. 14ka/158
  2. vārayati — dge slong rnams kyis de bzlog go// bhikṣavastāṃ vārayanti vi.va.131kha/1.20; vāryate — dpal rnams ri gzar chu bo bzhin/ /bgrod pa dag ni su yis bzlog// gacchantyaḥ kena vāryante śailakulyā iva śriyaḥ a.ka.5kha/50.45; nivāryate — sgo srungs kyi misma 'jug shig ces bzlog go// dauvārikeṇa puruṣeṇa nivāryate…mā praviśa vi.va.192ka/1.66; nivartayati — de bzlog pa'i rang gi rgyu mtshan gyis yod pa'i tha snyad bzlog pa yin te tāśca nivartamānāḥ svanimittaṃ sadvyavahāraṃ nivartayanti vā.ṭī.68ka /23; nivartate — de ni bdag med pa'i ngo bos gtan du bzlog pa nyid do// sa nairātmyabhāvāt sākṣādeva nivartate pra.a.109ka/116; gang gi tshe gser la sogs pa'i nye bar bstan pa mi bden par dogs pa de'i tshe ni de mngon sum du mthong bas bzlog go// kāñcanādyupadeśasya hi yadā'satyatāśaṅkā tadā pratyakṣadarśanādasau nivartate pra.a.9ka/11
  3. avārayat — mchod pa bzlog pūjāmavārayat a.ka.319kha/40.144; de yi bka' dag bzlog tasya śāsanam…avārayat a.ka.167ka/74. 8; nyavārayat — ma rungs blon po de dag ni/ /nang du 'jug pa khro bas bzlog// nyavārayattayoḥ kopātpraveśaṃ duṣṭamantriṇoḥ a.ka.317ka/40.111;
  • saṃ.
  1. nivṛttiḥ — 'khrul pa bzlog pa'i don du bhrāntinivṛttyartham pra.a.27kha/32; rmongs pa bzlog slad mohanivṛttaye a.ka.80ka/62.71; vinivṛttiḥ — ma skyes pa ni bzlog don du/ /gyur pa nyid gsungs abhūtavinivṛttaye bhūtoktiḥ pra.vā.107kha/1.9; pra.a.27kha/32; vyāvṛttiḥ — gnod pa thams cad bzlog pa dang phun sum tshogs pa thams cad 'byor bar bya ba'i phyir ro// sarvavyasanavyāvṛttau sampattyabhyudaye ca sū.vyā.154ka/39; de bas na shes pa'i mi 'dra ba las bzlog nas 'dra ba'i rnam par 'jog pa'i rgyu'o// tasmādasārūpyavyāvṛttyā sārūpyaṃ jñānasya vyavasthāpanahetuḥ nyā.ṭī.46ka/83; nirāsaḥ — de'i phyir de skad smos pa ni gzhan bzlog pa'i don du yin no// tasmādanyanirāsārthamevaṃ vacanam pra.a.205ka/562; nivāraḥ — lta ba rnams ni bzlog pa'i phyir/ /rang bzhin rnam par mi brtag go// nivārārthaṃ tu dṛṣṭīnāṃ svabhāvaṃ na vikalpayet la.a.183kha/151; parihāraḥ — gdug pa'i 'bangs ni de dag gis/ /rdul gyi par mos g.yogs pa na/ /nang du zhugs pa bzlog pa'i slad/ /de yis mchog gi khang pa sbrul// pūryamāṇaḥ sa taiḥ pāṃśumuṣṭibhirduṣṭaceṭakaiḥ divyāṃ kuṭīṃ praveśena parihārāya nirmame a.ka.320ka /40.151; pratibandhaḥ — 'jig par byed pa bzlog pa'i phyir sbubs g.yogs kyis g.yogs so// avacchedanagarbheṇa nāśakaṃ pratibandhāya chādanam vi.sū. 99kha/120; nivartanam — 'chi ba bzlog pa'i phyir maraṇasya nivartanāt kā.ā.326kha/2.133; 'dod ma rnams las bzlog pa ni phyir 'dod ma zhes brjod de icchānāṃ nivartanaṃ pratīcchā ityucyate vi.pra.45kha/4.46; vinivartanam — nyes pa de bzlog pa'i phyir tasya doṣasya vinivartanārtham bo.bhū.186kha/248; vyāvartanam — de ltar yin dang ji ltar yon tan rnams yod pa tsam gyis nyes par bzlog par nus pa tataśca yathā guṇāḥ sattāmātreṇa doṣavyāvartanakṣamāḥ ta.pa.228ka/926; tsam zhes bya ba'i sgra ni skyed par byed pa nyid bzlog pa'i phyir te mātraśabdo janakatvavyāvartanārthaḥ abhi.sphu.117kha/813; vāraṇam — dogs pa'i gnas ni bzlog pa ste// āśaṅkāsthānavāraṇam pra.vā.47kha/4.30; vāraṇā — gang gis gang zhig bzlog bya ste/ /bzlog pa'ang rigs pa min zhe na// vāraṇā'pi na yuktaivaṃ kaḥ kiṃ vārayatīti cet bo.a.15kha/6.32; nivāraṇam — mu stegs byed kyi smra bzlog pa tīrthavādanivāraṇam la.a.101kha/48; bzlog pa'i tshul gyis mi gtong bar rjes su sgrub pa'i rang bzhin ni rjes su mthun no// nivāraṇapratiniḥsargānuṣṭhānarūpā'nugatiḥ vi.sū.22ka/26; nirākaraṇam ma.vyu.7249 (103ka); pramardanam — 'khrul pa bzlog pa'i rigs pa gtan tshigs grub pa zhes bya ba skhalitapramardanayuktihetusiddhināma ka.ta.3847
  2. viparyayaḥ — 'dus ma byas ni 'dus byas las bzlog par shes par bya'o// saṃskṛtaviparyayeṇāsaṃskṛtaṃ veditavyam ra.vyā.78ka/8; thal ba las bzlog pas chos kyi rang gi ngo bo sel ba'i sgo nas dam bca' ba'i nyes pa bshad do// prasaṅgaviparyayeṇa dharmasvarūpanirākaraṇamukhena pratijñādoṣamāha ta.pa.107ka/665; bsags pa ni rtogs par rung ba'o// ma bsags pa ni bzlog pa'o// sambhṛtā'dhigamayogyā asambhṛtā viparyayāt sū.vyā.162kha/52; viparītaḥ — gsal ba dang ni de bzhin gtso bo ste/ de bzhin de las bzlog pa'i skyes bu'o// vyaktaṃ tathā pradhānaṃ tadviparītastathā ca pumān ta.pa.148ka/22; viparyāsaḥ — sa'i dum bu gang du de bzhin gshegs pa'i chos ni rnam par nyams shing de dag las bzlog pa'i chos 'jug pa yasmin bhūkhaṇḍe tathāgatadharmo vinaṣṭasteṣāṃ viparyāsadharmo vartate vi.pra.171ka/1.22; phyin ci log ni bzlog pa'o// viparyayaḥ viparyāsaḥ ta.pa.193kha/103; vyatikramaḥ — mnyam pa'i rkang pa dang/ de bzhin du bzlog pa mi mnyam pa'i rkang pas thig gdab pa bsgrub par bya'o// samapadena evaṃ vyatikrameṇa viṣamapadena sūtrapāto vidheyaḥ vi.pra.108kha/3.33; vyatirekaḥ — gang dang gang bzlog pa yin pa de dang de ni 'bras bur mi rigs te/ rna rgyan dang dpung rgyan gyi 'brel pa bzhin no// na hi yadvyatirekeṇa yad bhavati tattasya kāryaṃ yuktam, kuṇḍalamiva keyūrasyetyabhisandhiḥ vā.ṭī.64ka/18
  3. = bzlog pa nyid vaiparītyam— gang zhig gang las rang bzhin tha mi dad pa de ni de las bzlog par mi rigs te/ bzlog pa'i mtshan nyid ni ngo bo gzhan yin pa'i phyir ro// na hi yadyasmādabhinnasvabhāvaṃ tattadviparītaṃ yuktam, rūpāntaratvalakṣaṇatvādvaiparītyasya ta.pa.152ka/29
  4. = go rims min paryayaḥ, atipātaḥ — rim pa'o// go rims min dang bzlog pa dang/ /rnam grangs anukramaḥ paryāyaścātipātastu syātparyaya upātyayaḥ a.ko.183kha/2.7.37; prāptaṃ parityajyāyanaṃ paryayaḥ aya gatau a.vi.2.7.37;

{{#arraymap:bzlog pa

|; |@@@ | | }}