ces bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ces bya ba
# iti — atha vā'bhūtamākāraṃ vettīti vyapadiśyate ta.sa.74kha/698
  1. nāmadheyam — atha vā prādhānyādanyathā'nupapattināmadheyenaivaikalakṣaṇavyapadeśaḥ ta.pa.25ka/496; ākhyam — tasyāścetyādinā śābdavyavahārākhyakāryaliṅgato'pi siddhimāha ta.pa.3ka/450; saṃjñakam — adhvanaḥ pratyutpannasya bhāvāccakṣuḥsaṃjñakādanarthāntaratvād abhi.sphu.117kha/813; saṃśabditam — yāvaccittadharmatāyāṃ vijñaptimātrasaṃśabditāyāṃ vijñānaṃ nāvatiṣṭhati tri.bhā.170ka/96.

{{#arraymap:ces bya ba

|; |@@@ | | }}