cha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cha
vyañjanaṣaṣṭhavarṇaḥ
  • saṃ.
  1. = cha shas aṃśaḥ — ekāṃśā śamathavipaśyanā yadā śamathaṃ bhāvayati, vipaśyanāṃ vā ubhayāṃśā yadā yugapadubhayaṃ bhāvayati sū.a.229ka/140; bhāgaḥ — gter gyi drug cha phul dadau nidhānaṣaḍbhāgam a.ka.41.38; tatrordhvabhāgaprakāśitamādityamātmā puruṣo na gṛhṇāti ta.pa.148kha/750; avayavaḥ — nam mkha' cha dang bcas pa yin na yang api sāvayavasya nabhasaḥ ta.pa. 188ka/838; khaṇḍaḥ, oḍam — cha lnga par bya'o khaṇḍapañcakasya karaṇam vi.sū.95ka/114; kāṇḍaḥ, oḍam — cha gsum pa trikāṇḍaḥ abhi.bhā.174-4/441; pratyaṃśaḥ — piṇḍapātrādekaṃ pratyaṃśaṃ sabrahmacāriṇāṃ sthāpayati śi.sa.73ka/71
  2. = bag tsam lavaḥ — rdul dang dri ma'i chas ma reg rajomalalavāspṛṣṭaḥ a.ka.24.32; mūḍhāḥ spṛśanti na vivekalavaṃ kadācit a.ka.54.15; leśaḥ — cha las leśataḥ kā.ā.2.265; manāk — yadi na vimalaṃ śīlaṃ puṃsāṃ manāgapi khaṇḍitam a.ka.59. 137; kaṇaḥ — rdul gyi cha rajaḥ kaṇaḥ a.ka.10.49; kalā — de yis byang chub sems dpa'i 'byor pa'i char yang mi phod do bodhisattvavibhutvasya tatkalāṃ nānugacchati sū.a.157ka/43
  3. vibhāgaḥ — sphītaprabhābhāsitadigvibhāgāṃ nyagrodhinīṃ ratnabhuvaṃ viveśa a.ka.22.19; saṃvibhāgaḥ — anugrahālokanasaṃvibhāgaiḥ … vidadhe prasādam a.ka.93.80; vivāhaharṣadyutisaṃvibhāgairvibhūṣaṇānīva diśāṃ diśantī a.ka.108.90
  4. kalā — zla ba'i cha indukalā kā.ā.3.15; zla ba'i cha śaśinaḥ kalā a.ka.64.247; lekhā — zla ba'i cha śaśāṅkalekhā a.ka.22.33
  5. kalā — śira upari kalā, kalopari binduḥ, bindūpari nādo'nāhatākhyaḥ vi.pra.158kha/1.7
  6. = zung cho.ko. 245; da.ko.224
  7. koṭiḥ — sarvārambaṇāsaṅgakoṭipraveśena ga.vyū.305kha/29; kalanā — cha las 'das pa kalanātītaḥ vi.pra.62kha/4.110; cha las 'das pa po kalanātītaḥ vi.pra.160ka/3.121; pradeśaḥ — ta eva tarhyaṇīyāṃsaḥ pradeśāḥ santu paramāṇavaḥ ta.pa.114kha/680;
  • pā.
  1. bhāgaḥ — tasmādvibhajya rāśerbhāgarāśinā labdhaṃ phalaṃ bhavati vi.pra.175ka/1. 27
  2. leśaḥ, alaṅkārabhedaḥ — rgyu dang phra mo cha dag ni/ tshig rnams dag gi rgyan gyi mchog hetuśca sūkṣmaleśau ca vācāmuttamabhūṣaṇam kā.ā.2.232;

{{#arraymap:cha

|; |@@@ | | }}