chags bral

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chags bral
= chags dang bral ba/ chags pa dang bral ba
  • saṃ.
  1. arāgaḥ — rāgaḥ śuklapakṣaḥ, tasyāntagā; arāgaḥ kṛṣṇapakṣaḥ, tasyādyā vi.pra.161kha/3.126; virāgaḥ — snehe duḥkhasamāśrayaḥ tathāpi na virāgo'tra pra.vā.1.227; viraktiḥ — prabhorviraktiliṅgāni vilokyāmātyapuṅgavaḥ a.ka.20.10; yadyapi kvacidaparādhakāriṇi jane viraktiḥ kṣaṇaṃ tathāpyasau na sarvathā viraktiḥ pra.a.144kha/154; aratiḥ — tīvrāratisamudvignaḥ svadeśagamanotsukaḥ a.ka.67.17; viṣādaḥ — sarvaṃ viṣādāspadatāmupaiti a.ka.68.98; udvegaḥ — kurvanti kasya nodvegaṃ śmaśānāgniśikhā iva a.ka.29.11
  2. viraktaḥ, buddhasya nāmaparyāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāttathāgata ityucyate… virakta ityucyate la.vi.204kha/308
  3. vairāgyam — jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ śaṅkaraḥ śrūyate ta.sa.116kha/1011; tīvravairāgyaparipakvāḥ…pravrajyāyogamāsajya a.ka.6.28; virāgitā — viśiṣṭasukhasaṅgāt syāt tadviruddhaṃ virāgitā pra.a.140ka/150;
  • vi. viraktam — longs spyod las ni chags bral bhogādviraktaḥ a.ka.41.46; viraktaḥ sarvakāmaviṣayebhyaḥ ra.vi.96kha/40; virasam — yadvastu… guṇojjhitaṃ vā virasakramaṃ vā a.ka.22.25; nirlobham — duḥkhitāḥ paraduḥkheṣu nirlobhā durlabheṣu ca a.ka.3.76; udvignam — yid ni chags bral udvignamānasaḥ a.ka.79.28; viṣaṇṇam — viṣaṇṇadhīḥ a.ka.67.20; vītarāgam — vītarāgāṇāṃ ca kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ abhi.bhā.223-3/771;
  • pā. virāgaḥ — virameṇa virāgaḥ syāt, sahajānandaṃ śeṣataḥ he.ta.9kha/28; na rāgo na virāgaśca madhyamaṃ nopalabhyate he.ta.12ka/36.

{{#arraymap:chags bral

|; |@@@ | | }}