chags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chags pa
* kri.
  1. (aka.; avi.) i. rajyate — sukhena na rajyate duḥkhena na virajyate śi.sa.147ka/140 ii. sajjati — bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ la.a.100kha/47; sajjate — adhikasaktisthānatvātpañcasvindriyeṣu sattvākhyā taisteṣu vā sajjata iti sattvaḥ ma.ṭī.198ka/15
  2. = 'chags pa ('chag pa ityasyāḥ bhūta.) lipyate — dri ma rnams kyis mi chags pa upakleśairna lipyate la.a.189kha/161; saṃsrakṣyati — tshu rol gyi 'gram du ma chags nāpārime tīre saṃsrakṣyati vi.va.146kha/1.35;
  • saṃ.
  1. anurāgaḥ — sarvaṃ kāntānurāgeṇa kumāraḥ kartumudyayau a.ka.64.316; prema — chags pas long ba rnams premāndhānām a.ka.10.65; praṇayaḥ — munirmarīciḥ praṇayāduvāca a.ka.3.176; snehaḥ — rang gi srog la chags pa svajīvite snehaḥ sū.a.217ka/123; āsaktiḥ pra.a.94ka/102; saktiḥ — longs spyod la chags pa bhogasaktiḥ sū.a.203ka/105; saṅgaḥ — saṅgaḥ abhilāṣaḥ ta.pa.162ka/45; anunayaḥ — mohānunayavidveṣaiḥ kṛtaṃ pāpamanekadhā bo.a.2.39; anunaya āsaṅgaḥ bo.pa./31; anurodhaḥ — chags dang khro mi mnga' anurodhavirodhau ca na staḥ śa.bu.47; ratiḥ — yatra yatra ratiṃ yāti manaḥ sukhavimohitam bo.a.8. 18; abhiṣvaṅgaḥ — rāgaḥ svadṛṣṭau mānaśca tasyāmabhiṣvaṅgāt, tayā connatigamanāt abhi.bhā.231-2/829
  2. = 'dod chags rāgaḥ — sarvārambaṇarāgadoṣatimiravyāghātakartre namaḥ ra.vi.1.9; saṃrāgaḥ — yayau tadrasasaṃrāgātparāṃ vismayavikriyām jā.mā.314/183
  3. lobhaḥ — gzhan nor chung ma dag la chags pa lobhaḥ paradravyaparigraheṣu jā.mā.89/53; nānāvicitrāṇi ratnāni dṛṣṭvā mahāṃllobha utpannaḥ a.śa.13ka/12; bhavalābhalobhasatkāraparāṅmukhaḥ a.śa.51ka/44; lipsā — nor la chags pa dhanalipsā a.ka.61.10
  4. = 'dod pa icchā — tasmātprājño na tāmicchedicchāto jāyate bhayam bo.a.8.19; spṛhā — lokaḥ kiṃ paralokadhīḥ prakurute putrāya mithyāspṛhā a.ka.82.1; gardhaḥ — lābhasatkāragardham bo.bhū.86kha/110
  5. prasaṅgaḥ, vyasanam — apāsya… madirāprasaṅgam jā.mā.188/109; rasaḥ — rngon la chags pas mṛgayārasena a.ka.22.82
  6. madanaḥ — puṃsāṃ madanadagdhānām a.ka.87.24; smaraḥ — vinivedyāsyai nijaṃ smaraparābhavam a.ka.87.20
  7. = 'khrig pa ratiḥ, maithunam — andhīkaroti prārambhe ratistatkālakātaram a.ka.10.91; dra. chags spyod
  8. = zhen pa adhyavasānam — kāyaprema kāyaniketaḥ kāyādhyavasānam śi.sa.105ka/103; āsthā ma.vyu.2220; mi.ko.126kha; vāsanā — kṣaṇapratiśraye kāye pānthānāṃ nijavāsanā a.ka.89.50
  9. = 'chags pa utpattiḥ — chags dang 'jig pa dag gis utpattipralayābhyām he.ta.15ka/48; bījāvaropaṇaśasyābhivṛddhiphalotpattikramavat abhi.bhā.15kha/921; 'bras bu chags pa phalotpattiḥ abhi.sphu.174ka/921; utpādaḥ — de nyid la ni chags pa med utpādo naiva tattvataḥ he.ta.15ka/48; dra. skyon chags pa/ rgyun chags pa/ bu lon chags pa
  10. lepaḥ — rūpaṃ na nityaṃ nānityam… vyomābhaṃ lepavarjitam abhi.a.3.12; upalepaḥ — chags pa med pa nirupalepaḥ su.pa.33kha/12; añjanam — chags pa med pa nirañjanaḥ la.a.64ka/10
  11. avadhānam — bsam gtan la chags phyed ni zum pa'i spyan dhyānāvadhānārdhanimīlitākṣam a.ka.7.70
  12. kalanā — te'pi prasaktanijakarmalatāvaśeṣe śeṣādhivāsakalanāṃ na parityajanti a.ka.81.16; paligodhaḥ ma.vyu.6524; āsvādaḥ — rūpālambanavijñānapratyayāsvādajanakatvādapi… sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya la.a.154kha/101;
  • pā.
  1. rāgaṇam — grahaṇaṃ rāgaṇaṃ caiva ākāraniścalaṃ tathā hetutvañca phalatvañca ṣaḍbhiścittasamudbhavaḥ gu.sa.151ka/125
  2. = 'chags pa vivartaḥ — 'jig pa dang chags pa'i bskal pa saṃvartavivartakalpām abhi.sphu.266ka/1084;
  • bhū.kā.kṛ.
  1. raktam — puruṣa ekasyāṃ striyāṃ raktaḥ śeṣāsvaviraktaḥ ta.pa.80kha/614; mātāpitarau raktau bhavataḥ sannipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati vi.va.353ka/154; anuraktam — rājakanyānuraktaṃ mām kā.ā.2.263; abhilagnam — no bodhisattva bhavate viṣayābhilagnaḥ rā.pa.248ka/148; saṃraktam — gṛhasaṃraktam jā.mā.196/114; niratam — zhing las la chags kṣetrakarmanirataḥ a.ka.61.3; paropakāraniratāḥ a.ka.31.38; līnam — mdza' la chags pa snehalīnaḥ a.ka.10. 49; nilīnam — bsam gtan la chags spyan ldan 'gyur dhyānanilīnanayano'bhavat a.ka.80.98; mnyes gshin gyis chags vātsalyanilīnam a.ka.22.52; saktam — dhanasaktamatīnāṃ bo.a.8.79; āsaktam — bsam gtan la chags dhyānāsaktāḥ a.ka.66.27; saṃsārabhogāsaktānām vi.pra.141kha/1, pṛ.40; khalāsaktā svabhāvena lakṣmīḥ a.ka.24.3; saṃsaktam — cintāśalyaṃ ca saṃsaktamantaḥpuravadhūjanaḥ a.ka.68.56; akṣarasaṃsaktāstattvaṃ nāventi māmakam la.a.185ka/154; prasaktam — tatsaujanyaprasaktā me nānyatra ramate matiḥ a.ka.68.43; *niṣaktam — ete dṛṣṭaniṣaktavāyasaśakṛnniṣṭhīvinaḥ pādapāḥ a.ka.24.110; gṛddham — māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma la.a.152kha/100; lubdham — nor la chags pa dhanalubdhaḥ vi.pra.109kha/1,pṛ.4; bhaktam — tatra pradīptāḥ kāmarāgeṇa kāmasukhabhaktāḥ sū.a.215ka/120; lagnam — thub pa'i mgrin par zas chags pa zhes brjod nas kaṇṭhalagnaṃ munerbhakṣyamityuktvā a.ka.88.67; upāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum sa.pu.13ka/21; vilagnam — saṃśuṣkagātrāṃstribhave vilagnān sa.pu.49ka/87; niviṣṭam — hṛdayaṃ niviṣṭam jā.mā.150/87; abhiniviṣṭam — na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām la.a.149kha/95; nibaddham — vanarāmaṇīyakanibaddhahṛdayaiḥ jā.mā.356/209; adhyavasitam — viveke niśritaḥ ālīno'dhyavasito'dhyavasāyamāpannaḥ a.sā.346ka/195
  2. vivṛttam — loko vivṛtto'yaṃ kalpāṃstiṣṭhati viṃśatim abhi.ko.3.92
  3. upāttam — gzhan gyi bu lon chags pa la upāttasya parata ṛṇasya bo.bhū.136ka/175;
  • vi.
  1. rāgī — maraṇakṣaṇavijñānaṃ svopādeyodayakṣamam rāgiṇo hīnasaṅgatvāt pūrvavijñānavat tathā ta.sa.69kha/652; anurāgī — lha yi rgyud mang la chags pas divyavīṇānurāgiṇā a.ka.14.101; saṅgī — duḥśīlo pāpakarmastu strīṣu saṅgī ma.mū.157ka/72; vyasanī — 'tshe med la chags pa ahiṃsāvyasaninaḥ a.ka.31.38; abhiṣvaṅgī — sutābhiṣvaṅgiṇaḥ putramaraṇe duḥkhasambhavaḥ pra.a.112kha/120; utsukaḥ — mdzes ma lta la chags pa sundarīdarśanotsukaḥ a.ka.10.67; samutsukaḥ — btsun mo la chags pa jāyāsamutsukaḥ a.ka.10.6; saktikā — na ca saktā saktikā na kṣāntiḥ sū.a.203kha/105; kṛpaṇaḥ — kṛpaṇairiti sukhalolairanudāracittaiḥ sū.a.213kha/118
  2. kāmukaḥ — kāmuke kamitā'nukaḥ kamraḥ kāmayitā'bhīkaḥ kamanaḥ kāmano'bhikaḥ a.ko.3.1.21.

{{#arraymap:chags pa

|; |@@@ | | }}