chags pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chags pa med pa
= chags med
  • kri. virajyate — sukhena na rajyate, duḥkhena na virajyate śi.sa.147ka/140;
  • vi. aspṛham — aspṛhasyāpi te mūrtiḥ kurute kasya na spṛhām a.ka.19.127; niḥspṛham — saṃbhogāmṛtaniḥspṛhaḥ a.ka.87.14; aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ a.ka.48.37; vinisneham — svajīvite vinisnehaḥ a.ka.3.90; nirāsaṅgam — nirapekṣaḥ sarvaprakāreṇa nirāsaṅga ityarthaḥ bo.pa.39; asaṅgam — asaṅgajñānam bo.bhū.52kha/62; nirupalepam — teṣāmapyeṣu dharmeṣu nirupalepeṣu agatiraviṣayaḥ su.pa.33kha/12; nirañjanam — te bhonti nirupādānā ihāmutra nirañjanāḥ la.a.64ka/10; asaktam — asaktaṃ sarvatrāpratighaparuṣasparśavigatam ra.vi.117kha/84; anilayam — svacchandacāryanilayaḥ pratibaddho na kasyacit bo.a.8.88;
  • saṃ. niḥsaṅgatā — karuṇāniḥsaṅgatāyāṃ ślokaḥ sū.a.217ka/123; vairāgyam — tathā vairāgyaṃ rāgitāpi draṣṭavyā pra.a.100kha/108.

{{#arraymap:chags pa med pa

|; |@@@ | | }}