chags par gyur pa
Jump to navigation
Jump to search
- chags par gyur pa
-
I. bhū.kā.kṛ.
- raktam — skyes pa chags par gyur pa shes raktaṃ puruṣaṃ jānāti vi.va.206kha/1.81; saṃraktam — ṛṣikumāraṃ dṛṣṭvā saṃraktā nṛtyati a.śa.202ka/186
- āsaktam — karāsaktavisphārahāram a.ka.53.56;
- II. vi. vyagram — vyagrau babhūvaturnityaṃ śāntisvastikakarmasu a.ka.5.23; ākalitam — rājño viṣayasukhākalitamateḥ jā.mā.344/200; prasaṅginī — kṣīṇabhṛṅgavihaṅgānāṃ nalinīnāṃ prasaṅginī a.ka.19.35; lobhanīyam — āmiṣabhūtamatilobhanīyamidaṃ hi me rūpam jā.mā.302/176.
{{#arraymap:chags par gyur pa
|; |@@@ | | }}