chang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chang
# madyam — madyādīnāmante mādhuryaśuktāvat abhi.sphu.158kha/886; surā — surāpūrṇaṃ… kumbham jā.mā.182/104; sasamayasurayā tarpaṇaṃ te karomi vi.pra.177kha/3.186; surā halipriyā hālā parisrud varuṇātmajā gandhottamāprasannerākādambaryaḥ parisrutā madirā kaśyam a.ko.2.10.39; madirā — apāsya … madirāprasaṅgam jā.mā.188/109; chang 'dra'i mig ldan madirākṣī kā.ā.3.79; kalyam, oyā — chang 'tshong ma kalyapālī vi.va.199kha/1.73; madhu — madhu vidhukaraśītaṃ yairnipītam a.ka.40.92; madaḥ — chang gnas madasthānam mi.ko.39kha; madanam — madanaṃ pāyayet… svayaṃ caiva pibet he.ta.20kha/66; pānam — chang khang pānāgāram vi.sū.53kha/68; āsavaḥ — na dhīrmadavighūrṇitā viṣayabhogarāgāsavaiḥ a.ka.104. 14; maṇḍaḥ, oḍam — chang ma maṇḍahārakaḥ a.ko.2.
  1. 10; śuṇḍā — chang 'tshong ma śauṇḍinī vi.pra. 162ka/3.126
  2. madaḥ, dānam — glang po'i chang gajamadaḥ a.ka.40.92; mado dānam a.ko.2.8.37.

{{#arraymap:chang

|; |@@@ | | }}