chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chen po
*I vi. mahān — gter chen po brgyad aṣṭau mahānidhānāni la.vi.214ka/317; rgyal po chen po mahārājaḥ a.sā.44kha/25; mahatī — mahatī tattvadṛṣṭiḥ pra.a.39ka/44; viśālam — daurjanyaduḥsahaviśālakhalāpakārairnaivāśaye vikṛtirasti mahāśayānām a.ka.28.1; sthūlam — tho ba chen po sthūlamudgaraḥ a.ka.67.27; evaṃ pañcagajaprameho devo varṣati pañca acchinnadhāraḥ pañca sthūlabindukaḥ śi.sa.136kha/132; vipulam — rdo ba chen po vipulāṃ śilām a.ka.14.90; dpung chen vipulaṃ balam a.ka.25.59; bdag gi rtsom pa chen po 'di vipulo'yaṃ mamodyamaḥ a.ka.47.18; prājyam — rgyal srid chen po rab btang ste prājyaṃ sāmrājyamutsṛjya a.ka.108.11; pṛthu — nyin gung tshad pa chen po'i tshe madhyāhnapṛthusantāpe a.ka.24.97; bsod nams chon por ldan pṛthupuṇyavān a.ka.16.23; akṛśam — dmag tshogs chen po balam akṛśam jā.mā.30/16; udāram — 'od chen pos udāreṇāvabhāsena a.śa.47ka/40; bṛhat — sukhasaṃpattilakṣaṇaṃ phalaṃ mahat, anyasmāt kuśalād bṛhat bo.pa.12; bahu — dga' ba chen po bahumānaḥ abhi.sphu.167kha/908; tīvram — gus pa chen po tīvraṃ gauravam bo.bhū.60kha/73; bhṛśam — śvabhirbhṛśabalaiḥ śabalairabhipatya jā.mā.351/205; dīrgham — aśṛṇoddīrghaduḥkhārtisūcakaṃ rodanadhvanim a.ka.47.31; ghanam — sgra chen po rnams ghanāḥ śabdāḥ bo.bhū.41ka/48; ghanasukhaduḥkhaśamopalabdhaye sū.a.139ka/14; jyeṣṭham — tripañcakāni svahastaiḥ jyeṣṭhānyādhiṣṭhānikāni vi.sū.23kha/28; mukhyam — blon po chen po amātyamukhyaḥ jā.mā.21/11; mahīyān — pūrṇenopārjitaṃ vittamakleśena mahīyasā a.ka.36.13; garīyān — na hi pratyakṣārthe paropadeśo garīyān pra.a.6.3/10
  • saṃ.
  1. pā. adhimātraḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante abhi.bhā. 19kha/938
  2. atiśayaḥ — tanna me dānātiśayavyavasāye vighnāya vyāyantumarhanti bhavantaḥ jā.mā.20/11;
  • pā.
  1. mahantikā, prahāṇaśālābhedaḥ — dve prahāṇaśāle khuddalikā mahantikā ca khuddalikā dvilayanikā madhye suruṅgā mahantikā daśalayanikā dvādaśalayanikā vā vi.va.186ka/2.109
  2. mahān, sāṃkhyadarśane tattvabhedaḥ — prakṛtermahāṃstato'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni tatra mahāniti buddherākhyā ta.pa.147ka/21
  3. mahattvam — saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate… dharmamahattvam… cittotpādamahattvam… adhimuktimahattvam…adhyāśayamahattvam… sambhāramahattvam…kālamahattvam…samudāgamamahattvam bo.bhū.155kha/201; dra. chen po nyid/
  • nā. mahān, vaiśālikagaṇāgraṇīḥ — mahānnāma vaiśālikagaṇāgraṇīḥ kanyāmāmravanātprāpa kadalīskandhanirgatām a.ka.20.49.

{{#arraymap:chen po

|; |@@@ | | }}