ches khyad par du 'phags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ches khyad par du 'phags pa
vi.
  1. viśiṣṭataram — lokottaramārgasāmarthyāt saṃvṛtijñānaṃ bhāvyate yadvyutthitaḥ satyālambanaṃ viśiṣṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti abhi.bhā.52kha/1071; prativiśiṣṭataram — ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ a.śa.13ka/11
  2. prativiśiṣṭaḥ — dharmatā khalu buddhānāṃ bhagavatāṃ… daśaśatavaśavartiprativiśiṣṭānām a.śa.10ka/9; bahvantaraviśiṣṭaḥ — yuktastāvad bahvantaraviśiṣṭādalpāntarahīno'smītyūnamānaḥ, unnatisthānatvāt abhi.bhā. 232kha/783;

{{#arraymap:ches khyad par du 'phags pa

|; |@@@ | | }}