cho 'phrul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cho 'phrul
* pā.
  1. pratihāryam, prātihāryam — trīṇi prātihāryāṇi yathākramam ṛddhyādeśanānuśāsanaprātihāryāṇi abhi.bhā.268-5/1114; ṛddhiviṣayābhijñā ṛddhipratihāryam cetaḥparyāyābhijñā ādeśanāpratihāryam īdṛśaṃ te cittamiti āsravakṣayābhijñā anuśāsanaprātihāryam abhi.sphu.281ka/1114; 'phags pa rab tu zhi ba rnam par nges pa'i cho 'phrul gyi ting nge 'dzin zhes bya ba theg pa chen po'i mdo āryapraśāntaviniścayaprātihāryasamādhināma mahāyānasūtram ka.ta.129
  2. vikurvitam — kāyavikurvitena daśadigaśeṣalokadhātuspharaṇamṛddhiprātihāryamiti sūcitam ra.vi.124ka/104;
  • vi. prātihārakaḥ — ādau tāvattaṃ paṭaṃ gṛhya prātihārakapakṣe anye vā śukle'hani ma.mū.141ka/52.

{{#arraymap:cho 'phrul

|; |@@@ | | }}