cho nge

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cho nge
pralāpaḥ — duḥkhasaṃtaptaḥ pralāpamukharānanaḥ a.ka.40.111; ākrandaḥ — tasya tārataraṃ śrutvā dīrghamākrandanisvanam a.ka.30.12; ārtanādaḥ — tānārtanādinastīvramarmacchedavyathāturān a.ka.96.5; ārtasvaraḥ — cho nges 'debs pa ārtasvaraṃ krandati ma.vyu.4951; ākrandanam — cho nge btab ākrandanaṃ cakāra jā.mā.210/122; saṃkrandanam — sa tīvravaiśasakleśavyathitaḥ pārthivaḥ param namo buddhāya buddhāyetyārtasaṃkrandanaṃ vyadhāt a.ka.44.16; rodanam — aśṛṇod dīrghaduḥkhārtisūcakaṃ rodanadhvanim a.ka.47.31; ruditam — kranditaṃ ruditaṃ kruṣṭam a.ko.
  1. 8.35.

{{#arraymap:cho nge

|; |@@@ | | }}