chos 'di pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos 'di pa
= sangs rgyas pa ihadhārmikaḥ, bauddhaḥ — bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti ihadhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādūrdhvabhūmikānapyālaṃbate tadutpādanārtham abhi.sa.bhā.14kha/18; idandharmā — tattvamanaskāraścaiṣā idandharmāṇāmeva abhi.bhā.10kha/899; tadvyākhyā — ayaṃ dharmo buddha eṣāmiti idandharmāṇaḥ, teṣāmeva bauddhānāmityarthaḥ abhi.sphu./899; idandharmakaḥ — chos 'di pa ma yin pa anedandharmakaḥ vi.sū.35ka/44.

{{#arraymap:chos 'di pa

|; |@@@ | | }}