chos 'dod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos 'dod
* vi. dharmakāmaḥ — rākṣasasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya apagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmā janāḥ la.a.153kha/100; dharmābhilāṣī — nanu dharmābhilāṣī bhavān, ahaṃ te dharmaṃ vakṣyāmi a.śa.96ka/86; dharmābhilāṣiṇī — vārāṇasyāmanyatamā śreṣṭhiduhitā sā dharmābhilāṣiṇī a.śa.129ka/119; dharmārthikaḥ ma.vyu.2350;
  • nā.
  1. dharmakāmaḥ i. bodhivṛkṣadevatā — atha khalu bhikṣavo dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāya(ma)śca dharmamatiśca dharmacārī ca la.vi.192kha/293 ii. māraputraḥ — mārasya pāpīyasaḥ putrasahasram…dakṣiṇe dharmakāma āha la.vi. 153ka/227
  2. dharmakāṅkṣiṇī, gandharvakanyā — anekāni ca gandharvakanyāśatasahasrāṇi sannipatitāni tadyathā priyamukhā nāma gandharvakanyā…dharmakāṅkṣiṇī nāma gandharvakanyā kā.vyū.202ka/259;
  • pā. dharmakāmatā, dharmālokamukhaviśeṣaḥ — dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate la.vi.20kha/24.

{{#arraymap:chos 'dod

|; |@@@ | | }}