chos bzang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos bzang
nā.
  1. sudharmā, devasabhā — tasmiṃśca kāle śakro devendraḥ sudharmāyāṃ devasabhāyāṃ devagaṇasya madhye buddhasya varṇaṃ bhāṣate a.śa.144kha/134; tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi, tadā mama devaputrā upasthānāyāgacchanti a.sā.85/48
  2. sudharmaḥ i. tathāgataḥ — tadyathā subāhuḥ, suratnaḥ, suvrataḥ, sunetraḥ, surataḥ, sudharmaḥ…viśvabhuk, vipaściḥ, śākyamuniśceti ma.mū.93ka/5 ii. kinnararājaḥ — caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ tadyathā drumeṇa ca kinnararājena…sudharmeṇa ca kinnararājena sa.pu.3ka/2
  3. sudharmā, kācit strī — daivāttasyām aputrāyāṃ putrārthī pṛthivīpatiḥ sudharmāṃ nāma vaidehīm upayeme tayārthitaḥ a.ka.66.6;
  • nā. saudharmaḥ, arūpabhavaḥ — saudharmaśabdena arūpabhavamucyate vi.pra.167kha/1.14.

{{#arraymap:chos bzang

|; |@@@ | | }}