chos kyi 'khor los sprul pa'i 'od

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos kyi 'khor los sprul pa'i 'od
nā. dharmacakranirmāṇaprabhā, bhikṣuṇī — kho mo ni de'i tshe de'i dus na dge slong ma chos kyi 'khor los sprul ba'i 'od ces bya bar gyur te/ de ltar kho mos de bzhin gshegs pa chos rgya mtsho thams cad kyi dbyangs 'od kyi rgyal po'i bstan pa yang yongs su bzung ngo ahaṃ sā tena kālena tena samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūvam mayā tattasya sarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsanaṃ saṃdhāritam ga.vyū.155kha/238 dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūt tasyaiva vimalacakrabhānuprabhasya cakravartino duhitā bhikṣuṇīśatasahasraparivārā ga.vyū.152kha/236.

{{#arraymap:chos kyi 'khor los sprul pa'i 'od

|; |@@@ | | }}