chos kyi khams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos kyi khams
pā. dharmadhātuḥ
  1. dhātubhedaḥ — aṣṭādaśa dhātavaḥ cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ… manodhāturdharmadhāturmanovijñānadhātuḥ śrā.bhū.97ka/245; vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyām, dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ ityetāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuścetyākhyāyante abhi.bhā.130-4/50
  2. viṣayabhedaḥ — ṣaḍ viṣayāḥ rūpaṃ śabdastathā gandho rasaḥ sparśastathaiva ca dharmadhātusvabhāvaśca ṣaḍete viṣayā matāḥ he.ta.18ka/56
  3. = byang chub kyi sems khams bodhicittadhātuḥ — ambare pañcātmakarasadhātau… dharmadhātorbodhicittadhātorutpattirbhavati vi.pra.228ka/2.

{{#arraymap:chos kyi khams

|; |@@@ | | }}