chos kyi rgyal po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos kyi rgyal po
* vi. dharmarājaḥ — rājā abhūt…dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ ga.vyū.119kha/207; dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati vi.va.154ka/1.42;
  • saṃ. dharmarājaḥ
  1. = sangs rgyas buddhaḥ — dharmarājena śāntyarthaṃ mudreyaṃ saṃprabhāṣitam (? tā) ma.mū.254ka/291; adhyeṣako'haṃ tava dharmarāja la.vi.189ka/288
  2. = gshin rje yamaḥ — brahmaviṣṇumaheśvaracandrādityavāyuvaruṇāgnayo yamaśca dharmarājo'nye ca catvāro mahārājānaḥ kā.vyū.236kha/299
  3. dharmarājatvam — traidhātukaṃ jagatsarvaṃ dharmarājatvaṃ prāpyate sa.du.159/158;
  • pā. dharmarājaḥ, samādhiviśeṣaḥ — tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ… dharmadharo (dharmarājo) nāma samādhiḥ kā.vyū.221kha/284.

{{#arraymap:chos kyi rgyal po

|; |@@@ | | }}