chos la dbang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos la dbang ba
pā. dharmavaśitā, vaśitābhedaḥ — bodhisattvānāṃ vaśitābhiḥ…tadyathā āyurvaśitayā…dharmavaśitayā yathārhaṃ yāvat sarvasattvānāmanyānyairnāmapadavyañjanakāyaiḥ sūtrādīn dharmān vyavasthāpya yugapaccittaparitoṣaṇe samarthā bhavanti abhi.sa.bhā.53ka/73.