chos ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos ldan
= chos dang ldan pa vi.
  1. dharmavān — tebhyaḥ samānakālastu paṭo naiva prasiddhyati vibhinnakartṛsāmarthyaparimāṇādidharmavān ta.sa.22kha/242; dharmavatī — chos dang ldan pa'i gzungs dharmavatīdhāraṇī da.bhū.256ka/52; dharmā — yathā'bhihitadharmāṇa ime matidayādayaḥ ta.sa.124kha/1079; 'grib pa'i chos dang ldan pa apacayadharmāṇaḥ ta.sa.124kha/1078; dharmayogī — shes bya nyid la sogs pa'i chos dang ldan pa jñeyatvādidharmayoginaḥ ta.pa.311ka/1084
  2. dhārmikaḥ — dhārmikaḥ…manasvī bahuśukraśca jāyate dveṣalakṣitaḥ ma.mū.182kha/112; dharmātmakaḥ — jambūdvīpe tathāsmākaṃ putro dharmātmako nṛpaḥ dharmeṇa śāsyate rāṣṭram su.pra.39kha/75; dharmiṣṭhaḥ — dharmiṣṭhā nityaśūrāśca bahumānābhiratāḥ sadā ma.mū.182kha/111; dharmadhanaḥ — sa rājyaṃ rājamānaśrīḥ kṛtvā dharmadhanaściram tanuṃ tatyāja kālena a.ka.51.19
  3. dhārmikaḥ, bodhisattvasya — bodhisattvaḥ…kṛpāluśca mahāpuṇya īśvaro dhārmikastathā sū.a.249ka/166
  4. dharmyam — chos dang ldan pa'i gtam gyis dharmyayā kathayā vi.va.134kha/1.23; priyāṇi dharmyāṇi subhāṣitāni jā.mā.370/217; dharmyaṃ bodhisattvapratimākaraṇam vi.sū.99kha/121; dhārmikaḥ — utpannaṃ dhārmikaṃ lābhaṃ pratigṛhṇīta vi.sū.10kha/11.

{{#arraymap:chos ldan

|; |@@@ | | }}