chos mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos mchog
* saṃ.
  1. agradharmaḥ, saddharmaḥ — prabhāṣate tajjina agradharmān paripūrṇa so antarakalpa ṣaṣṭim sa.pu.11kha/17
  2. agradharmatā — adhyātmaśūnyatādyābhī rūpāderaparigrahāt kṣāntī rūpādyanutpādādyākārairagradharmatā abhi.a.2.10;
  • nā. dharmottaraḥ, ācāryaḥ — ācāryadharmottaraviracitāyāṃ nyāyabinduṭīkāyāṃ tṛtīyaḥ paricchedaḥ samāptaḥ nyā.ṭī.91kha/256.

{{#arraymap:chos mchog

|; |@@@ | | }}