chos mngon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos mngon pa
* pā.
  1. abhidharmaḥ, piṭakatrayeṣu ekam — piṭakatrayaṃ sūtravinayābhidharmāḥ sū.a.164ka/55; ko'yamabhidharmo nāma ? prajñā'malā sānucarā'bhidharmaḥ tatprāptaye yāpi ca yacca śāstram abhi.bhā.127-5/11
  2. = chos la mngon pa dharmābhimukhaḥ, samādhiviśeṣaḥ — chos la mngon pa zhes bya ba'i ting nge 'dzin dharmābhimukho nāma samādhiḥ kā.vyū.244ka/305;
  • nā. dharmābhimukhā, apsarasaḥ — anekāścāpsarasaḥśatasahasrāḥ sannipatitāḥ tadyathā tilottamā nāmāpsarasā…dharmābhimukhā nāmāpsarasā kā.vyū.201ka/259.

{{#arraymap:chos mngon pa

|; |@@@ | | }}