chos skyong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos skyong
* saṃ. dharmapālaḥ, dharmarakṣakaḥ — chos skyong thams cad pa'i gtor ma'i cho ga sarvadharmapālabalividhiḥ ka.ta. 3770;
  • nā. dharmapālaḥ
  1. ācāryaḥ ma.vyu.2382; mi.ko.112kha
  2. rājaputraḥ — vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati…tasya ca rājño durmatiḥ nāma devī…ekaputraśca dharmapālo nāmnā tasyā eva durmatyāḥ sakāśājjātaḥ a.śa.92ka/82.

{{#arraymap:chos skyong

|; |@@@ | | }}