chos smra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos smra ba
vi.
  1. dharmabhāṇakaḥ — dharme gauravamupasthāpya dharmabhāṇake pudgale gauravamupasthāpya…avamanyanāsaṃkleśavigataḥ śṛṇoti bo.bhū.62kha/74; dharmadeśakaḥ — na ca kaściddharmadeśaka upalabhyate tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati a.śa. 95kha/86; dhārmakathikaḥ — ye dhārmakathikā bhikṣavo bhaviṣyanti, teṣāṃ pratīhāradharmatā kartavyā śi.sa.36kha/35
  2. dharmavādī — saṃgho hi dharmavādī dharmacaraṇo dharmacintakaḥ…sadāśuklakārī śi.sa.174kha/172; saṃbhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī da.bhū.188kha/16.

{{#arraymap:chos smra ba

|; |@@@ | | }}