chos spyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos spyod pa
* vi. dharmacārī — dharmacārī sukhaṃ śete asmiṃlloke paratra ca a.śa.108kha/98; tasyāpyanantare rājā śūrasenaḥ prakathyate vighuṣṭo dharmacārī ca śāsane'smin sadā hitaḥ ma.mū.306ka/477; dharmacaraṇaḥ — saṃgho hi dharmavādī dharmacaraṇo dharmacintakaḥ…sadāśuklakārī śi.sa.174kha/172; dhārmikaḥ — dhārmikeṣvaśraddhā jā.mā.343/200;
  • saṃ.
  1. pā. dharmacaryā — dharmacaryāṃ daśātmikām abhi.a.1.3; ma.vyu.902; dharmacaritam — sā punarmanasikārapratipattirdaśabhirdharmacaritaiḥ parigṛhītā veditavyā ma.bhā.21ka/157;
  • nā. dharmacārī
  1. bodhivṛkṣadevatā — dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāya(ma)śca dharmamatiśca dharmacārī ca, ete catvāro bodhivṛkṣadevatāstathāgatasya caraṇayoḥ nipatya evamāhuḥ la.vi.192kha/293
  2. devaputraḥ — dharmacārī devaputra āha, ahaṃ vikṛtamantaḥpuramupadarśayiṣyāmi la.vi.101kha/147.

{{#arraymap:chos spyod pa

|; |@@@ | | }}