chu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu
* saṃ.
  1. udakam, jalam — utpalapadmakumudapuṇḍarīkāṇi jātāni, yaistadudakaṃ saṃchāditam a.sā.426ka/240; ambhaḥ — hemakumbhasatsaurabhāmbhaḥpravarābhiṣiktaḥ a.ka.22.27; vāri — puṣkariṇīśatasahasrāṇi… aṣṭāṅgopetavāriṇā paripūrṇāni kā.vyū.203kha/261; jalam — chu skyes jalajam vi.pra.145ka/3.86; payaḥ — chu ni 'o ma bzhin du gyur payaḥ paya ivābhavat a.ka.26.5; salilam — nadyāṃ nirañjanākhyāyāṃ vigāhya salile sthitaḥ a.ka.25.12; toyam — marīcyāṃ toyakalpanā pra.a.37-4/82; pānīyam — bhagavāṃstṛṣitaḥ pānīyamanuprayaccha vi.va.131kha/1.20; ambu — sadā prakṛtyasaṃkliṣṭaḥ śuddharatnāmbarāmbuvat ra.vi.1.30; udan — chu'i bum pa udakumbhaḥ vi.sū. 6kha/7; puṣkaram mi.ko.88kha; kuśam — chur nyal kuśeśayam a.ko.1.12.40; dravaḥ — chu la rtse ba dravaharṣaṇam vi.sū.44kha/56; rasaḥ mi.ko.88ka; gauḥ śrī.ko.172kha; dharuṇaḥ śrī.ko.183kha; *dhārā — zhing nas zhing la 'jug pa'i chu dhārāṃ kṣetrātkṣetrapravartitām a.ka.41.49
  2. = chu klung nadī — anupāttamahābhūtahetuko yathā vāyuvanaspatinadīśabdaḥ abhi.bhā. 129-1/34; śi.sa.48ka/45
  3. vāruṇyam, digbhedaḥ — chur phur bu'o vāruṇye bṛhaspatiḥ vi.pra. 235kha/2.37
  4. ārohaḥ — chu zheng ārohapariṇāhaḥ bo.bhū.37kha/43; āyāmaḥ — adhamakalpamānaṃ yojanamekamāyāmavyāyāmena vi.pra.169ka/1.15;
  • pā.
  1. āpaḥ i. mahābhūtabhedaḥ — ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni bo.pa.41; pṛthivyāpastejovāyuriti tattvāni pra.a.24-3/54 ii. vaiśeṣikadarśane dravyapadārthabhedaḥ — pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ iti sūtrāt ta.pa.257kha/231
  2. udakam, laukikābhiṣekabhedaḥ — udakaṃ mukuṭaḥ paṭṭaṃ vajraghaṇṭā mahāvrataṃ nāma anujñā kalaśo guhyaṃ prajñā jñānamiti garbhajānāṃ lokasaṃvṛtyā daśābhiṣekāḥ vi.pra.123ka/43;
  • nā. varuṇaḥ, devatā — śakravāyuvaruṇādayaḥ surāḥ a.ka.63.1.

{{#arraymap:chu

|; |@@@ | | }}