chu 'bab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu 'bab
* saṃ.
  1. vāripravāhaḥ, nirjharaḥ — vāripravāho nirjharo jharaḥ a.ko.2.3.5; prasravaṇam — girikandare prasravaṇapuṣpaphalakandasampanne a.śa.104kha/94
  2. srotaḥ, jalapravāhaḥ — srota indriye nimnagāraye a.ko.3.3.233
  3. parīvāhaḥ, pravṛddhajalanirgamāya kṛtamārgaḥ — jalocchavāsāḥ parīvāhāḥ a.ko.1.12. 10;
  • nā. jalāgamā, mahānadī — jalāgamā nāma mahānadī su.pra.49kha/99.

{{#arraymap:chu 'bab

|; |@@@ | | }}