chu bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu bo
= gtsang po nadī, sarit — chu bo sngon po nīlanadī vi.pra.142kha/1, pṛ.41; visasarja… sudhānadīm a.ka.21.46; sarit — saritpravāhasaṃrodhaṃ vidadhe vipuladrumaḥ a.ka.24.57; āpagā — bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ abhi.a.5.36; nimnagā — jagāmottīrya nimnagām a.ka.14.134; taṭinī — sudhātaṭinī a.ka.108.57; vāhinī — karuṇāmṛtavāhinī a.ka.96.17; pravāhinī — yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī sū.a.195ka/96; oghaḥ — harantītyoghāḥ abhi.bhā.232-2/835; bdud rtsi'i chu bo amṛtaughāḥ a.ka.7.76; kleśaughaḥ bo.a.9.163; kulyā — ri gzar chu bo śailakulyā a.ka.50.45; *vārā — chu bo'i ngogs kyi 'gram du vārāyāstaṭānte a.ka.62.83.

{{#arraymap:chu bo

|; |@@@ | | }}