chu rgyun

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu rgyun
= chu'i rgyun
  1. oghaḥ — ogho vṛnde'mbhasāṃ raye a.ko.3.3.27; ambudhārā — vyomāmbudhārādhautasya jagṛhustasya devatāḥ a.ka.24.18; dhārā — muktā vimuktā iva tairvimuktā dhārā nipetuḥ praśaśāma reṇuḥ jā.mā.175/100; udakadhārāḥ ma.vyu.4187; aughaḥ tri.bhā.172ka/75; *nadī — tāṃ lāvaṇyanadīṃ rājā nayanāñjalinā papau a.ka.20.83
  2. nirjharaḥ — puṇyasalilāmalanirjhareṣu… tapovaneṣu a.ka.56. 27; svairanirjharajhaṅkārakīrṇasaṃtoṣaśīkarāḥ a.ka.3. 108
  3. taraṅgaḥ — rājan jarārogahateva na syāt taraṅgalolā yadi jīvavṛttiḥ a.ka.22.34.

{{#arraymap:chu rgyun

|; |@@@ | | }}