chu shing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu shing
* saṃ.
  1. kadalī — kadalīva phalaṃ vihāya yāti kṣayamanyat kuśalaṃ hi sarvameva bo.a.1.12; kadalī vāraṇabusā rambhā mocāṃśumatphalā kāṣṭhīlā a.ko.
  2. 4.113; rambhā — chu shing brla rambhoruḥ kā.ā.2. 334
  3. = klu shing varuṇaḥ, vṛkṣaviśeṣaḥ — varuṇo varaṇaḥ setustiktaśākaḥ kumārakaḥ a.ko.2.4.25;
  • nā. rambhā, apsaroviśeṣaḥ ṅa.ko.22/rā.ko.4.96; dra. chu shing ma/

{{#arraymap:chu shing

|; |@@@ | | }}