chu skyes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu skyes
= chu las skyes pa
  • saṃ.
  1. = pad+ma abjam, padmam — tadvaktrābjajitaḥ a.ka.48.24; ambujam — ambujāsīnaḥ śiśuḥ a.ka.9.28; ambhojam — ambhojadalasaṃstaraḥ kā.ā.2.174; jalajam — jalajakule padmakule sthitaḥ vi.pra.145ka/3.86; ambhoruham — nirālambanamevedamambarāmbhoruhādiṣu ta.sa.17ka/191; saroruham — mīlayanneva vaktrendukāntyā rāgasaroruham a.ka.10.63; padmam — vibudhasarasi padmaiḥ śobhite a.ka.36.1; rājīvam — chu skyes spyan ldan rājīvanayanā a.ka.3.137; sārasam a.ko.1.12.41
  2. apsarasaḥ, devayonibhedaḥ — vidyādharāpsaroyakṣarakṣogandharvakinnarāḥ piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ a.ko.1.1.11
  3. = zla ba abjanmā, candraḥ — yathānatyarjunābjanmasadṛkṣāṅko balakṣaguḥ kā.ā.1.46
  4. = glog airāvatī, vidyut a.ko.1.3.9
  5. jalajantuḥ, jalacaraḥ — yādāṃsi jalajantavaḥ a.ko.1.10.20
  6. = dung jalajaḥ, ojam, śaṅkhaḥ śrī.ko.176kha
  7. = gla sgang vāneyam, kaivartīmustakam mi.ko.58kha;
  • nā. udakaḥ, rājakumāraḥ — udakākhyaḥ sa bālo'bhūt… rājaputraḥ pravṛddho'pi a.ka.37.26;
  • vi. jalajam — sthalajā ratnaparvatāḥ, jalajā ratnaparvatāḥ śi.sa.159kha/153.

{{#arraymap:chu skyes

|; |@@@ | | }}