chu snod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu snod
# jalapātram — ye hi jalapātre jalaṃ sūryaṃ ca paśyanti ta.pa.148kha/750; toyapātram — śūnyatāṃ toyapātrāṇi kūpā nirjalatāmapi a.ka.94. 10; udakasthālakam — udakasthālakapūraṇam vi.sū. 9ka/10; ma.vyu.8592; pānīyasthālakam — mṛdbhāṇḍebhyaḥ pātra…pānīyasthālakānām vi.sū.72kha/89; vivekaḥ śrī.ko.169ka
  1. bhṛṅgāraḥ, svarṇaghaṭitajalapātram — hemabhṛṅgāravyagrapāṇiyugām a.ka.88.65
  2. karakam, kamaṇḍaluḥ — karakavyagrahastaḥ a.śa.2kha/2
  3. karkarī, galantikā — karkaryālurgalantikā a.ko.2.9.31
  4. tipyakam — tato rajjuṃ tipyakaṃ ca gopāyitvā sthitaḥ vi.va.133kha/1.22.

{{#arraymap:chu snod

|; |@@@ | | }}