chu srin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu srin
* saṃ.
  1. makaraḥ — kadācid ghoramakaraḥ kṣiptvā jālaṃ samuddhṛtaḥ a.ka.39.3; kumbhīraḥ — matsyakumbhīranakrādisaṃbhāram a.ka.39.11; nakraḥ — rāgānantajale… nakrākule vi.pra.109ka/1, pṛ.4
  2. makarabodhakapadāṃśaḥ — chu srin ma ka ra makaraḥ a.śa.100kha/90; chu srin 'dzin khri grāhaḥ śi.sa.158kha/152;
  • pā. makaraḥ, makararāśiḥ — dakṣiṇe vṛṣabhakarkaṭakanyāvṛścikamakaramīnarāśau vi.pra.237kha/2.40;
  • nā. makaraḥ, nāgarājā ma.vyu.3236.

{{#arraymap:chu srin

|; |@@@ | | }}